अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतङ्क्यताम्
अपतङ्क्येताम्
अपतङ्क्यन्ताम्
मध्यम
अपतङ्क्यस्व
अपतङ्क्येथाम्
अपतङ्क्यध्वम्
उत्तम
अपतङ्क्यै
अपतङ्क्यावहै
अपतङ्क्यामहै