अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतङ्किष्यते
अपतङ्किष्येते
अपतङ्किष्यन्ते
मध्यम
अपतङ्किष्यसे
अपतङ्किष्येथे
अपतङ्किष्यध्वे
उत्तम
अपतङ्किष्ये
अपतङ्किष्यावहे
अपतङ्किष्यामहे