अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपातङ्किष्यत
अपातङ्किष्येताम्
अपातङ्किष्यन्त
मध्यम
अपातङ्किष्यथाः
अपातङ्किष्येथाम्
अपातङ्किष्यध्वम्
उत्तम
अपातङ्किष्ये
अपातङ्किष्यावहि
अपातङ्किष्यामहि