अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपातङ्क्यत
अपातङ्क्येताम्
अपातङ्क्यन्त
मध्यम
अपातङ्क्यथाः
अपातङ्क्येथाम्
अपातङ्क्यध्वम्
उत्तम
अपातङ्क्ये
अपातङ्क्यावहि
अपातङ्क्यामहि