अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपतङ्कति
अपतङ्कतः
अपतङ्कन्ति
मध्यम
अपतङ्कसि
अपतङ्कथः
अपतङ्कथ
उत्तम
अपतङ्कामि
अपतङ्कावः
अपतङ्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपततङ्क
अपततङ्कतुः
अपततङ्कुः
मध्यम
अपततङ्किथ
अपततङ्कथुः
अपततङ्क
उत्तम
अपततङ्क
अपततङ्किव
अपततङ्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपतङ्किता
अपतङ्कितारौ
अपतङ्कितारः
मध्यम
अपतङ्कितासि
अपतङ्कितास्थः
अपतङ्कितास्थ
उत्तम
अपतङ्कितास्मि
अपतङ्कितास्वः
अपतङ्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपतङ्किष्यति
अपतङ्किष्यतः
अपतङ्किष्यन्ति
मध्यम
अपतङ्किष्यसि
अपतङ्किष्यथः
अपतङ्किष्यथ
उत्तम
अपतङ्किष्यामि
अपतङ्किष्यावः
अपतङ्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपतङ्कतात् / अपतङ्कताद् / अपतङ्कतु
अपतङ्कताम्
अपतङ्कन्तु
मध्यम
अपतङ्कतात् / अपतङ्कताद् / अपतङ्क
अपतङ्कतम्
अपतङ्कत
उत्तम
अपतङ्कानि
अपतङ्काव
अपतङ्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपातङ्कत् / अपातङ्कद्
अपातङ्कताम्
अपातङ्कन्
मध्यम
अपातङ्कः
अपातङ्कतम्
अपातङ्कत
उत्तम
अपातङ्कम्
अपातङ्काव
अपातङ्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपतङ्केत् / अपतङ्केद्
अपतङ्केताम्
अपतङ्केयुः
मध्यम
अपतङ्केः
अपतङ्केतम्
अपतङ्केत
उत्तम
अपतङ्केयम्
अपतङ्केव
अपतङ्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपतङ्क्यात् / अपतङ्क्याद्
अपतङ्क्यास्ताम्
अपतङ्क्यासुः
मध्यम
अपतङ्क्याः
अपतङ्क्यास्तम्
अपतङ्क्यास्त
उत्तम
अपतङ्क्यासम्
अपतङ्क्यास्व
अपतङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपातङ्कीत् / अपातङ्कीद्
अपातङ्किष्टाम्
अपातङ्किषुः
मध्यम
अपातङ्कीः
अपातङ्किष्टम्
अपातङ्किष्ट
उत्तम
अपातङ्किषम्
अपातङ्किष्व
अपातङ्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपातङ्किष्यत् / अपातङ्किष्यद्
अपातङ्किष्यताम्
अपातङ्किष्यन्
मध्यम
अपातङ्किष्यः
अपातङ्किष्यतम्
अपातङ्किष्यत
उत्तम
अपातङ्किष्यम्
अपातङ्किष्याव
अपातङ्किष्याम