अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतङ्केत् / अपतङ्केद्
अपतङ्केताम्
अपतङ्केयुः
मध्यम
अपतङ्केः
अपतङ्केतम्
अपतङ्केत
उत्तम
अपतङ्केयम्
अपतङ्केव
अपतङ्केम