अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतङ्कतात् / अपतङ्कताद् / अपतङ्कतु
अपतङ्कताम्
अपतङ्कन्तु
मध्यम
अपतङ्कतात् / अपतङ्कताद् / अपतङ्क
अपतङ्कतम्
अपतङ्कत
उत्तम
अपतङ्कानि
अपतङ्काव
अपतङ्काम