अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतङ्किष्यति
अपतङ्किष्यतः
अपतङ्किष्यन्ति
मध्यम
अपतङ्किष्यसि
अपतङ्किष्यथः
अपतङ्किष्यथ
उत्तम
अपतङ्किष्यामि
अपतङ्किष्यावः
अपतङ्किष्यामः