अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतङ्किता
अपतङ्कितारौ
अपतङ्कितारः
मध्यम
अपतङ्कितासि
अपतङ्कितास्थः
अपतङ्कितास्थ
उत्तम
अपतङ्कितास्मि
अपतङ्कितास्वः
अपतङ्कितास्मः