अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपातङ्कीत् / अपातङ्कीद्
अपातङ्किष्टाम्
अपातङ्किषुः
मध्यम
अपातङ्कीः
अपातङ्किष्टम्
अपातङ्किष्ट
उत्तम
अपातङ्किषम्
अपातङ्किष्व
अपातङ्किष्म