अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपततङ्क
अपततङ्कतुः
अपततङ्कुः
मध्यम
अपततङ्किथ
अपततङ्कथुः
अपततङ्क
उत्तम
अपततङ्क
अपततङ्किव
अपततङ्किम