अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतङ्कति
अपतङ्कतः
अपतङ्कन्ति
मध्यम
अपतङ्कसि
अपतङ्कथः
अपतङ्कथ
उत्तम
अपतङ्कामि
अपतङ्कावः
अपतङ्कामः