अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतङ्क्यात् / अपतङ्क्याद्
अपतङ्क्यास्ताम्
अपतङ्क्यासुः
मध्यम
अपतङ्क्याः
अपतङ्क्यास्तम्
अपतङ्क्यास्त
उत्तम
अपतङ्क्यासम्
अपतङ्क्यास्व
अपतङ्क्यास्म