अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपखदति
अपखदतः
अपखदन्ति
मध्यम
अपखदसि
अपखदथः
अपखदथ
उत्तम
अपखदामि
अपखदावः
अपखदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपचखाद
अपचखदतुः
अपचखदुः
मध्यम
अपचखदिथ
अपचखदथुः
अपचखद
उत्तम
अपचखद / अपचखाद
अपचखदिव
अपचखदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपखदिता
अपखदितारौ
अपखदितारः
मध्यम
अपखदितासि
अपखदितास्थः
अपखदितास्थ
उत्तम
अपखदितास्मि
अपखदितास्वः
अपखदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपखदिष्यति
अपखदिष्यतः
अपखदिष्यन्ति
मध्यम
अपखदिष्यसि
अपखदिष्यथः
अपखदिष्यथ
उत्तम
अपखदिष्यामि
अपखदिष्यावः
अपखदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपखदतात् / अपखदताद् / अपखदतु
अपखदताम्
अपखदन्तु
मध्यम
अपखदतात् / अपखदताद् / अपखद
अपखदतम्
अपखदत
उत्तम
अपखदानि
अपखदाव
अपखदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाखदत् / अपाखदद्
अपाखदताम्
अपाखदन्
मध्यम
अपाखदः
अपाखदतम्
अपाखदत
उत्तम
अपाखदम्
अपाखदाव
अपाखदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपखदेत् / अपखदेद्
अपखदेताम्
अपखदेयुः
मध्यम
अपखदेः
अपखदेतम्
अपखदेत
उत्तम
अपखदेयम्
अपखदेव
अपखदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपखद्यात् / अपखद्याद्
अपखद्यास्ताम्
अपखद्यासुः
मध्यम
अपखद्याः
अपखद्यास्तम्
अपखद्यास्त
उत्तम
अपखद्यासम्
अपखद्यास्व
अपखद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाखादीत् / अपाखादीद् / अपाखदीत् / अपाखदीद्
अपाखादिष्टाम् / अपाखदिष्टाम्
अपाखादिषुः / अपाखदिषुः
मध्यम
अपाखादीः / अपाखदीः
अपाखादिष्टम् / अपाखदिष्टम्
अपाखादिष्ट / अपाखदिष्ट
उत्तम
अपाखादिषम् / अपाखदिषम्
अपाखादिष्व / अपाखदिष्व
अपाखादिष्म / अपाखदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाखदिष्यत् / अपाखदिष्यद्
अपाखदिष्यताम्
अपाखदिष्यन्
मध्यम
अपाखदिष्यः
अपाखदिष्यतम्
अपाखदिष्यत
उत्तम
अपाखदिष्यम्
अपाखदिष्याव
अपाखदिष्याम