अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपखदतात् / अपखदताद् / अपखदतु
अपखदताम्
अपखदन्तु
मध्यम
अपखदतात् / अपखदताद् / अपखद
अपखदतम्
अपखदत
उत्तम
अपखदानि
अपखदाव
अपखदाम