अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाखादीत् / अपाखादीद् / अपाखदीत् / अपाखदीद्
अपाखादिष्टाम् / अपाखदिष्टाम्
अपाखादिषुः / अपाखदिषुः
मध्यम
अपाखादीः / अपाखदीः
अपाखादिष्टम् / अपाखदिष्टम्
अपाखादिष्ट / अपाखदिष्ट
उत्तम
अपाखादिषम् / अपाखदिषम्
अपाखादिष्व / अपाखदिष्व
अपाखादिष्म / अपाखदिष्म