अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपचखाद
अपचखदतुः
अपचखदुः
मध्यम
अपचखदिथ
अपचखदथुः
अपचखद
उत्तम
अपचखद / अपचखाद
अपचखदिव
अपचखदिम