अप + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपककते
अपककेते
अपककन्ते
मध्यम
अपककसे
अपककेथे
अपककध्वे
उत्तम
अपकके
अपककावहे
अपककामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपचकके
अपचककाते
अपचककिरे
मध्यम
अपचककिषे
अपचककाथे
अपचककिध्वे
उत्तम
अपचकके
अपचककिवहे
अपचककिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपककिता
अपककितारौ
अपककितारः
मध्यम
अपककितासे
अपककितासाथे
अपककिताध्वे
उत्तम
अपककिताहे
अपककितास्वहे
अपककितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपककिष्यते
अपककिष्येते
अपककिष्यन्ते
मध्यम
अपककिष्यसे
अपककिष्येथे
अपककिष्यध्वे
उत्तम
अपककिष्ये
अपककिष्यावहे
अपककिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपककताम्
अपककेताम्
अपककन्ताम्
मध्यम
अपककस्व
अपककेथाम्
अपककध्वम्
उत्तम
अपककै
अपककावहै
अपककामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाककत
अपाककेताम्
अपाककन्त
मध्यम
अपाककथाः
अपाककेथाम्
अपाककध्वम्
उत्तम
अपाकके
अपाककावहि
अपाककामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपककेत
अपककेयाताम्
अपककेरन्
मध्यम
अपककेथाः
अपककेयाथाम्
अपककेध्वम्
उत्तम
अपककेय
अपककेवहि
अपककेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपककिषीष्ट
अपककिषीयास्ताम्
अपककिषीरन्
मध्यम
अपककिषीष्ठाः
अपककिषीयास्थाम्
अपककिषीध्वम्
उत्तम
अपककिषीय
अपककिषीवहि
अपककिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाककिष्ट
अपाककिषाताम्
अपाककिषत
मध्यम
अपाककिष्ठाः
अपाककिषाथाम्
अपाककिढ्वम्
उत्तम
अपाककिषि
अपाककिष्वहि
अपाककिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाककिष्यत
अपाककिष्येताम्
अपाककिष्यन्त
मध्यम
अपाककिष्यथाः
अपाककिष्येथाम्
अपाककिष्यध्वम्
उत्तम
अपाककिष्ये
अपाककिष्यावहि
अपाककिष्यामहि