अप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखति
अपेखतः
अपेखन्ति
मध्यम
अपेखसि
अपेखथः
अपेखथ
उत्तम
अपेखामि
अपेखावः
अपेखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चक्रतुः / अपेखांचक्रतुः / अपेखाम्बभूवतुः / अपेखांबभूवतुः / अपेखामासतुः
अपेखाञ्चक्रुः / अपेखांचक्रुः / अपेखाम्बभूवुः / अपेखांबभूवुः / अपेखामासुः
मध्यम
अपेखाञ्चकर्थ / अपेखांचकर्थ / अपेखाम्बभूविथ / अपेखांबभूविथ / अपेखामासिथ
अपेखाञ्चक्रथुः / अपेखांचक्रथुः / अपेखाम्बभूवथुः / अपेखांबभूवथुः / अपेखामासथुः
अपेखाञ्चक्र / अपेखांचक्र / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
उत्तम
अपेखाञ्चकर / अपेखांचकर / अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चकृव / अपेखांचकृव / अपेखाम्बभूविव / अपेखांबभूविव / अपेखामासिव
अपेखाञ्चकृम / अपेखांचकृम / अपेखाम्बभूविम / अपेखांबभूविम / अपेखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखिता
अपेखितारौ
अपेखितारः
मध्यम
अपेखितासि
अपेखितास्थः
अपेखितास्थ
उत्तम
अपेखितास्मि
अपेखितास्वः
अपेखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखिष्यति
अपेखिष्यतः
अपेखिष्यन्ति
मध्यम
अपेखिष्यसि
अपेखिष्यथः
अपेखिष्यथ
उत्तम
अपेखिष्यामि
अपेखिष्यावः
अपेखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखतात् / अपेखताद् / अपेखतु
अपेखताम्
अपेखन्तु
मध्यम
अपेखतात् / अपेखताद् / अपेख
अपेखतम्
अपेखत
उत्तम
अपेखानि
अपेखाव
अपेखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैखत् / अपैखद्
अपैखताम्
अपैखन्
मध्यम
अपैखः
अपैखतम्
अपैखत
उत्तम
अपैखम्
अपैखाव
अपैखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखेत् / अपेखेद्
अपेखेताम्
अपेखेयुः
मध्यम
अपेखेः
अपेखेतम्
अपेखेत
उत्तम
अपेखेयम्
अपेखेव
अपेखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेख्यात् / अपेख्याद्
अपेख्यास्ताम्
अपेख्यासुः
मध्यम
अपेख्याः
अपेख्यास्तम्
अपेख्यास्त
उत्तम
अपेख्यासम्
अपेख्यास्व
अपेख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैखीत् / अपैखीद्
अपैखिष्टाम्
अपैखिषुः
मध्यम
अपैखीः
अपैखिष्टम्
अपैखिष्ट
उत्तम
अपैखिषम्
अपैखिष्व
अपैखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैखिष्यत् / अपैखिष्यद्
अपैखिष्यताम्
अपैखिष्यन्
मध्यम
अपैखिष्यः
अपैखिष्यतम्
अपैखिष्यत
उत्तम
अपैखिष्यम्
अपैखिष्याव
अपैखिष्याम