अप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चक्रतुः / अपेखांचक्रतुः / अपेखाम्बभूवतुः / अपेखांबभूवतुः / अपेखामासतुः
अपेखाञ्चक्रुः / अपेखांचक्रुः / अपेखाम्बभूवुः / अपेखांबभूवुः / अपेखामासुः
मध्यम
अपेखाञ्चकर्थ / अपेखांचकर्थ / अपेखाम्बभूविथ / अपेखांबभूविथ / अपेखामासिथ
अपेखाञ्चक्रथुः / अपेखांचक्रथुः / अपेखाम्बभूवथुः / अपेखांबभूवथुः / अपेखामासथुः
अपेखाञ्चक्र / अपेखांचक्र / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
उत्तम
अपेखाञ्चकर / अपेखांचकर / अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चकृव / अपेखांचकृव / अपेखाम्बभूविव / अपेखांबभूविव / अपेखामासिव
अपेखाञ्चकृम / अपेखांचकृम / अपेखाम्बभूविम / अपेखांबभूविम / अपेखामासिम