अप + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपार्द्यात् / अपार्द्याद्
अपार्द्यास्ताम्
अपार्द्यासुः
मध्यम
अपार्द्याः
अपार्द्यास्तम्
अपार्द्यास्त
उत्तम
अपार्द्यासम्
अपार्द्यास्व
अपार्द्यास्म