अपि + स्पर्ध् धातुरूपाणि

स्पर्धँ सङ्घर्षे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धते
अपिस्पर्धेते
अपिस्पर्धन्ते
मध्यम
अपिस्पर्धसे
अपिस्पर्धेथे
अपिस्पर्धध्वे
उत्तम
अपिस्पर्धे
अपिस्पर्धावहे
अपिस्पर्धामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिपस्पर्धे
अपिपस्पर्धाते
अपिपस्पर्धिरे
मध्यम
अपिपस्पर्धिषे
अपिपस्पर्धाथे
अपिपस्पर्धिध्वे
उत्तम
अपिपस्पर्धे
अपिपस्पर्धिवहे
अपिपस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धिता
अपिस्पर्धितारौ
अपिस्पर्धितारः
मध्यम
अपिस्पर्धितासे
अपिस्पर्धितासाथे
अपिस्पर्धिताध्वे
उत्तम
अपिस्पर्धिताहे
अपिस्पर्धितास्वहे
अपिस्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धिष्यते
अपिस्पर्धिष्येते
अपिस्पर्धिष्यन्ते
मध्यम
अपिस्पर्धिष्यसे
अपिस्पर्धिष्येथे
अपिस्पर्धिष्यध्वे
उत्तम
अपिस्पर्धिष्ये
अपिस्पर्धिष्यावहे
अपिस्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धताम्
अपिस्पर्धेताम्
अपिस्पर्धन्ताम्
मध्यम
अपिस्पर्धस्व
अपिस्पर्धेथाम्
अपिस्पर्धध्वम्
उत्तम
अपिस्पर्धै
अपिस्पर्धावहै
अपिस्पर्धामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यस्पर्धत
अप्यस्पर्धेताम्
अप्यस्पर्धन्त
मध्यम
अप्यस्पर्धथाः
अप्यस्पर्धेथाम्
अप्यस्पर्धध्वम्
उत्तम
अप्यस्पर्धे
अप्यस्पर्धावहि
अप्यस्पर्धामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धेत
अपिस्पर्धेयाताम्
अपिस्पर्धेरन्
मध्यम
अपिस्पर्धेथाः
अपिस्पर्धेयाथाम्
अपिस्पर्धेध्वम्
उत्तम
अपिस्पर्धेय
अपिस्पर्धेवहि
अपिस्पर्धेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धिषीष्ट
अपिस्पर्धिषीयास्ताम्
अपिस्पर्धिषीरन्
मध्यम
अपिस्पर्धिषीष्ठाः
अपिस्पर्धिषीयास्थाम्
अपिस्पर्धिषीध्वम्
उत्तम
अपिस्पर्धिषीय
अपिस्पर्धिषीवहि
अपिस्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यस्पर्धिष्ट
अप्यस्पर्धिषाताम्
अप्यस्पर्धिषत
मध्यम
अप्यस्पर्धिष्ठाः
अप्यस्पर्धिषाथाम्
अप्यस्पर्धिढ्वम्
उत्तम
अप्यस्पर्धिषि
अप्यस्पर्धिष्वहि
अप्यस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यस्पर्धिष्यत
अप्यस्पर्धिष्येताम्
अप्यस्पर्धिष्यन्त
मध्यम
अप्यस्पर्धिष्यथाः
अप्यस्पर्धिष्येथाम्
अप्यस्पर्धिष्यध्वम्
उत्तम
अप्यस्पर्धिष्ये
अप्यस्पर्धिष्यावहि
अप्यस्पर्धिष्यामहि