अपि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थते
अपिश्रन्थेते
अपिश्रन्थन्ते
मध्यम
अपिश्रन्थसे
अपिश्रन्थेथे
अपिश्रन्थध्वे
उत्तम
अपिश्रन्थे
अपिश्रन्थावहे
अपिश्रन्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिशश्रन्थे
अपिशश्रन्थाते
अपिशश्रन्थिरे
मध्यम
अपिशश्रन्थिषे
अपिशश्रन्थाथे
अपिशश्रन्थिध्वे
उत्तम
अपिशश्रन्थे
अपिशश्रन्थिवहे
अपिशश्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिता
अपिश्रन्थितारौ
अपिश्रन्थितारः
मध्यम
अपिश्रन्थितासे
अपिश्रन्थितासाथे
अपिश्रन्थिताध्वे
उत्तम
अपिश्रन्थिताहे
अपिश्रन्थितास्वहे
अपिश्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिष्यते
अपिश्रन्थिष्येते
अपिश्रन्थिष्यन्ते
मध्यम
अपिश्रन्थिष्यसे
अपिश्रन्थिष्येथे
अपिश्रन्थिष्यध्वे
उत्तम
अपिश्रन्थिष्ये
अपिश्रन्थिष्यावहे
अपिश्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थताम्
अपिश्रन्थेताम्
अपिश्रन्थन्ताम्
मध्यम
अपिश्रन्थस्व
अपिश्रन्थेथाम्
अपिश्रन्थध्वम्
उत्तम
अपिश्रन्थै
अपिश्रन्थावहै
अपिश्रन्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्रन्थत
अप्यश्रन्थेताम्
अप्यश्रन्थन्त
मध्यम
अप्यश्रन्थथाः
अप्यश्रन्थेथाम्
अप्यश्रन्थध्वम्
उत्तम
अप्यश्रन्थे
अप्यश्रन्थावहि
अप्यश्रन्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थेत
अपिश्रन्थेयाताम्
अपिश्रन्थेरन्
मध्यम
अपिश्रन्थेथाः
अपिश्रन्थेयाथाम्
अपिश्रन्थेध्वम्
उत्तम
अपिश्रन्थेय
अपिश्रन्थेवहि
अपिश्रन्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिषीष्ट
अपिश्रन्थिषीयास्ताम्
अपिश्रन्थिषीरन्
मध्यम
अपिश्रन्थिषीष्ठाः
अपिश्रन्थिषीयास्थाम्
अपिश्रन्थिषीध्वम्
उत्तम
अपिश्रन्थिषीय
अपिश्रन्थिषीवहि
अपिश्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्रन्थिष्ट
अप्यश्रन्थिषाताम्
अप्यश्रन्थिषत
मध्यम
अप्यश्रन्थिष्ठाः
अप्यश्रन्थिषाथाम्
अप्यश्रन्थिढ्वम्
उत्तम
अप्यश्रन्थिषि
अप्यश्रन्थिष्वहि
अप्यश्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्रन्थिष्यत
अप्यश्रन्थिष्येताम्
अप्यश्रन्थिष्यन्त
मध्यम
अप्यश्रन्थिष्यथाः
अप्यश्रन्थिष्येथाम्
अप्यश्रन्थिष्यध्वम्
उत्तम
अप्यश्रन्थिष्ये
अप्यश्रन्थिष्यावहि
अप्यश्रन्थिष्यामहि