अपि + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चोतति
अपिश्चोततः
अपिश्चोतन्ति
मध्यम
अपिश्चोतसि
अपिश्चोतथः
अपिश्चोतथ
उत्तम
अपिश्चोतामि
अपिश्चोतावः
अपिश्चोतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचुश्चोत
अपिचुश्चुततुः
अपिचुश्चुतुः
मध्यम
अपिचुश्चोतिथ
अपिचुश्चुतथुः
अपिचुश्चुत
उत्तम
अपिचुश्चोत
अपिचुश्चुतिव
अपिचुश्चुतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चोतिता
अपिश्चोतितारौ
अपिश्चोतितारः
मध्यम
अपिश्चोतितासि
अपिश्चोतितास्थः
अपिश्चोतितास्थ
उत्तम
अपिश्चोतितास्मि
अपिश्चोतितास्वः
अपिश्चोतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चोतिष्यति
अपिश्चोतिष्यतः
अपिश्चोतिष्यन्ति
मध्यम
अपिश्चोतिष्यसि
अपिश्चोतिष्यथः
अपिश्चोतिष्यथ
उत्तम
अपिश्चोतिष्यामि
अपिश्चोतिष्यावः
अपिश्चोतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चोततात् / अपिश्चोतताद् / अपिश्चोततु
अपिश्चोतताम्
अपिश्चोतन्तु
मध्यम
अपिश्चोततात् / अपिश्चोतताद् / अपिश्चोत
अपिश्चोततम्
अपिश्चोतत
उत्तम
अपिश्चोतानि
अपिश्चोताव
अपिश्चोताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्चोतत् / अप्यश्चोतद्
अप्यश्चोतताम्
अप्यश्चोतन्
मध्यम
अप्यश्चोतः
अप्यश्चोततम्
अप्यश्चोतत
उत्तम
अप्यश्चोतम्
अप्यश्चोताव
अप्यश्चोताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चोतेत् / अपिश्चोतेद्
अपिश्चोतेताम्
अपिश्चोतेयुः
मध्यम
अपिश्चोतेः
अपिश्चोतेतम्
अपिश्चोतेत
उत्तम
अपिश्चोतेयम्
अपिश्चोतेव
अपिश्चोतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चुत्यात् / अपिश्चुत्याद्
अपिश्चुत्यास्ताम्
अपिश्चुत्यासुः
मध्यम
अपिश्चुत्याः
अपिश्चुत्यास्तम्
अपिश्चुत्यास्त
उत्तम
अपिश्चुत्यासम्
अपिश्चुत्यास्व
अपिश्चुत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्चुतत् / अप्यश्चुतद् / अप्यश्चोतीत् / अप्यश्चोतीद्
अप्यश्चुतताम् / अप्यश्चोतिष्टाम्
अप्यश्चुतन् / अप्यश्चोतिषुः
मध्यम
अप्यश्चुतः / अप्यश्चोतीः
अप्यश्चुततम् / अप्यश्चोतिष्टम्
अप्यश्चुतत / अप्यश्चोतिष्ट
उत्तम
अप्यश्चुतम् / अप्यश्चोतिषम्
अप्यश्चुताव / अप्यश्चोतिष्व
अप्यश्चुताम / अप्यश्चोतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्चोतिष्यत् / अप्यश्चोतिष्यद्
अप्यश्चोतिष्यताम्
अप्यश्चोतिष्यन्
मध्यम
अप्यश्चोतिष्यः
अप्यश्चोतिष्यतम्
अप्यश्चोतिष्यत
उत्तम
अप्यश्चोतिष्यम्
अप्यश्चोतिष्याव
अप्यश्चोतिष्याम