अपि + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिश्चोततात् / अपिश्चोतताद् / अपिश्चोततु
अपिश्चोतताम्
अपिश्चोतन्तु
मध्यम
अपिश्चोततात् / अपिश्चोतताद् / अपिश्चोत
अपिश्चोततम्
अपिश्चोतत
उत्तम
अपिश्चोतानि
अपिश्चोताव
अपिश्चोताम