अपि + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यश्चोतिष्यत् / अप्यश्चोतिष्यद्
अप्यश्चोतिष्यताम्
अप्यश्चोतिष्यन्
मध्यम
अप्यश्चोतिष्यः
अप्यश्चोतिष्यतम्
अप्यश्चोतिष्यत
उत्तम
अप्यश्चोतिष्यम्
अप्यश्चोतिष्याव
अप्यश्चोतिष्याम