अपि + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यश्चुतत् / अप्यश्चुतद् / अप्यश्चोतीत् / अप्यश्चोतीद्
अप्यश्चुतताम् / अप्यश्चोतिष्टाम्
अप्यश्चुतन् / अप्यश्चोतिषुः
मध्यम
अप्यश्चुतः / अप्यश्चोतीः
अप्यश्चुततम् / अप्यश्चोतिष्टम्
अप्यश्चुतत / अप्यश्चोतिष्ट
उत्तम
अप्यश्चुतम् / अप्यश्चोतिषम्
अप्यश्चुताव / अप्यश्चोतिष्व
अप्यश्चुताम / अप्यश्चोतिष्म