अपि + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिचुश्चोत
अपिचुश्चुततुः
अपिचुश्चुतुः
मध्यम
अपिचुश्चोतिथ
अपिचुश्चुतथुः
अपिचुश्चुत
उत्तम
अपिचुश्चोत
अपिचुश्चुतिव
अपिचुश्चुतिम