अपि + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यश्चोतत् / अप्यश्चोतद्
अप्यश्चोतताम्
अप्यश्चोतन्
मध्यम
अप्यश्चोतः
अप्यश्चोततम्
अप्यश्चोतत
उत्तम
अप्यश्चोतम्
अप्यश्चोताव
अप्यश्चोताम