अपि + वा धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यवायिष्यत / अप्यवास्यत
अप्यवायिष्येताम् / अप्यवास्येताम्
अप्यवायिष्यन्त / अप्यवास्यन्त
मध्यम
अप्यवायिष्यथाः / अप्यवास्यथाः
अप्यवायिष्येथाम् / अप्यवास्येथाम्
अप्यवायिष्यध्वम् / अप्यवास्यध्वम्
उत्तम
अप्यवायिष्ये / अप्यवास्ये
अप्यवायिष्यावहि / अप्यवास्यावहि
अप्यवायिष्यामहि / अप्यवास्यामहि