अपि + वा धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिवायिषीष्ट / अपिवासीष्ट
अपिवायिषीयास्ताम् / अपिवासीयास्ताम्
अपिवायिषीरन् / अपिवासीरन्
मध्यम
अपिवायिषीष्ठाः / अपिवासीष्ठाः
अपिवायिषीयास्थाम् / अपिवासीयास्थाम्
अपिवायिषीढ्वम् / अपिवायिषीध्वम् / अपिवासीध्वम्
उत्तम
अपिवायिषीय / अपिवासीय
अपिवायिषीवहि / अपिवासीवहि
अपिवायिषीमहि / अपिवासीमहि