अपि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्गति
अपिवल्गतः
अपिवल्गन्ति
मध्यम
अपिवल्गसि
अपिवल्गथः
अपिवल्गथ
उत्तम
अपिवल्गामि
अपिवल्गावः
अपिवल्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिववल्ग
अपिववल्गतुः
अपिववल्गुः
मध्यम
अपिववल्गिथ
अपिववल्गथुः
अपिववल्ग
उत्तम
अपिववल्ग
अपिववल्गिव
अपिववल्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्गिता
अपिवल्गितारौ
अपिवल्गितारः
मध्यम
अपिवल्गितासि
अपिवल्गितास्थः
अपिवल्गितास्थ
उत्तम
अपिवल्गितास्मि
अपिवल्गितास्वः
अपिवल्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्गिष्यति
अपिवल्गिष्यतः
अपिवल्गिष्यन्ति
मध्यम
अपिवल्गिष्यसि
अपिवल्गिष्यथः
अपिवल्गिष्यथ
उत्तम
अपिवल्गिष्यामि
अपिवल्गिष्यावः
अपिवल्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्गतात् / अपिवल्गताद् / अपिवल्गतु
अपिवल्गताम्
अपिवल्गन्तु
मध्यम
अपिवल्गतात् / अपिवल्गताद् / अपिवल्ग
अपिवल्गतम्
अपिवल्गत
उत्तम
अपिवल्गानि
अपिवल्गाव
अपिवल्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवल्गत् / अप्यवल्गद्
अप्यवल्गताम्
अप्यवल्गन्
मध्यम
अप्यवल्गः
अप्यवल्गतम्
अप्यवल्गत
उत्तम
अप्यवल्गम्
अप्यवल्गाव
अप्यवल्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्गेत् / अपिवल्गेद्
अपिवल्गेताम्
अपिवल्गेयुः
मध्यम
अपिवल्गेः
अपिवल्गेतम्
अपिवल्गेत
उत्तम
अपिवल्गेयम्
अपिवल्गेव
अपिवल्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्ग्यात् / अपिवल्ग्याद्
अपिवल्ग्यास्ताम्
अपिवल्ग्यासुः
मध्यम
अपिवल्ग्याः
अपिवल्ग्यास्तम्
अपिवल्ग्यास्त
उत्तम
अपिवल्ग्यासम्
अपिवल्ग्यास्व
अपिवल्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवल्गीत् / अप्यवल्गीद्
अप्यवल्गिष्टाम्
अप्यवल्गिषुः
मध्यम
अप्यवल्गीः
अप्यवल्गिष्टम्
अप्यवल्गिष्ट
उत्तम
अप्यवल्गिषम्
अप्यवल्गिष्व
अप्यवल्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवल्गिष्यत् / अप्यवल्गिष्यद्
अप्यवल्गिष्यताम्
अप्यवल्गिष्यन्
मध्यम
अप्यवल्गिष्यः
अप्यवल्गिष्यतम्
अप्यवल्गिष्यत
उत्तम
अप्यवल्गिष्यम्
अप्यवल्गिष्याव
अप्यवल्गिष्याम