अपि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिवल्गेत् / अपिवल्गेद्
अपिवल्गेताम्
अपिवल्गेयुः
मध्यम
अपिवल्गेः
अपिवल्गेतम्
अपिवल्गेत
उत्तम
अपिवल्गेयम्
अपिवल्गेव
अपिवल्गेम