अपि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिवल्गिता
अपिवल्गितारौ
अपिवल्गितारः
मध्यम
अपिवल्गितासि
अपिवल्गितास्थः
अपिवल्गितास्थ
उत्तम
अपिवल्गितास्मि
अपिवल्गितास्वः
अपिवल्गितास्मः