अपि + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्खति
अपिलिङ्खतः
अपिलिङ्खन्ति
मध्यम
अपिलिङ्खसि
अपिलिङ्खथः
अपिलिङ्खथ
उत्तम
अपिलिङ्खामि
अपिलिङ्खावः
अपिलिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिलिङ्ख
अपिलिलिङ्खतुः
अपिलिलिङ्खुः
मध्यम
अपिलिलिङ्खिथ
अपिलिलिङ्खथुः
अपिलिलिङ्ख
उत्तम
अपिलिलिङ्ख
अपिलिलिङ्खिव
अपिलिलिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्खिता
अपिलिङ्खितारौ
अपिलिङ्खितारः
मध्यम
अपिलिङ्खितासि
अपिलिङ्खितास्थः
अपिलिङ्खितास्थ
उत्तम
अपिलिङ्खितास्मि
अपिलिङ्खितास्वः
अपिलिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्खिष्यति
अपिलिङ्खिष्यतः
अपिलिङ्खिष्यन्ति
मध्यम
अपिलिङ्खिष्यसि
अपिलिङ्खिष्यथः
अपिलिङ्खिष्यथ
उत्तम
अपिलिङ्खिष्यामि
अपिलिङ्खिष्यावः
अपिलिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्खतात् / अपिलिङ्खताद् / अपिलिङ्खतु
अपिलिङ्खताम्
अपिलिङ्खन्तु
मध्यम
अपिलिङ्खतात् / अपिलिङ्खताद् / अपिलिङ्ख
अपिलिङ्खतम्
अपिलिङ्खत
उत्तम
अपिलिङ्खानि
अपिलिङ्खाव
अपिलिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यलिङ्खत् / अप्यलिङ्खद्
अप्यलिङ्खताम्
अप्यलिङ्खन्
मध्यम
अप्यलिङ्खः
अप्यलिङ्खतम्
अप्यलिङ्खत
उत्तम
अप्यलिङ्खम्
अप्यलिङ्खाव
अप्यलिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्खेत् / अपिलिङ्खेद्
अपिलिङ्खेताम्
अपिलिङ्खेयुः
मध्यम
अपिलिङ्खेः
अपिलिङ्खेतम्
अपिलिङ्खेत
उत्तम
अपिलिङ्खेयम्
अपिलिङ्खेव
अपिलिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्ख्यात् / अपिलिङ्ख्याद्
अपिलिङ्ख्यास्ताम्
अपिलिङ्ख्यासुः
मध्यम
अपिलिङ्ख्याः
अपिलिङ्ख्यास्तम्
अपिलिङ्ख्यास्त
उत्तम
अपिलिङ्ख्यासम्
अपिलिङ्ख्यास्व
अपिलिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यलिङ्खीत् / अप्यलिङ्खीद्
अप्यलिङ्खिष्टाम्
अप्यलिङ्खिषुः
मध्यम
अप्यलिङ्खीः
अप्यलिङ्खिष्टम्
अप्यलिङ्खिष्ट
उत्तम
अप्यलिङ्खिषम्
अप्यलिङ्खिष्व
अप्यलिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यलिङ्खिष्यत् / अप्यलिङ्खिष्यद्
अप्यलिङ्खिष्यताम्
अप्यलिङ्खिष्यन्
मध्यम
अप्यलिङ्खिष्यः
अप्यलिङ्खिष्यतम्
अप्यलिङ्खिष्यत
उत्तम
अप्यलिङ्खिष्यम्
अप्यलिङ्खिष्याव
अप्यलिङ्खिष्याम