अपि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यलङ्खिष्यत
अप्यलङ्खिष्येताम्
अप्यलङ्खिष्यन्त
मध्यम
अप्यलङ्खिष्यथाः
अप्यलङ्खिष्येथाम्
अप्यलङ्खिष्यध्वम्
उत्तम
अप्यलङ्खिष्ये
अप्यलङ्खिष्यावहि
अप्यलङ्खिष्यामहि