अपि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिलङ्खिषीष्ट
अपिलङ्खिषीयास्ताम्
अपिलङ्खिषीरन्
मध्यम
अपिलङ्खिषीष्ठाः
अपिलङ्खिषीयास्थाम्
अपिलङ्खिषीध्वम्
उत्तम
अपिलङ्खिषीय
अपिलङ्खिषीवहि
अपिलङ्खिषीमहि