अपि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिलङ्खिता
अपिलङ्खितारौ
अपिलङ्खितारः
मध्यम
अपिलङ्खितासि
अपिलङ्खितास्थः
अपिलङ्खितास्थ
उत्तम
अपिलङ्खितास्मि
अपिलङ्खितास्वः
अपिलङ्खितास्मः