अपि + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यरङ्खीत् / अप्यरङ्खीद्
अप्यरङ्खिष्टाम्
अप्यरङ्खिषुः
मध्यम
अप्यरङ्खीः
अप्यरङ्खिष्टम्
अप्यरङ्खिष्ट
उत्तम
अप्यरङ्खिषम्
अप्यरङ्खिष्व
अप्यरङ्खिष्म