अपि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिमस्किषीष्ट
अपिमस्किषीयास्ताम्
अपिमस्किषीरन्
मध्यम
अपिमस्किषीष्ठाः
अपिमस्किषीयास्थाम्
अपिमस्किषीध्वम्
उत्तम
अपिमस्किषीय
अपिमस्किषीवहि
अपिमस्किषीमहि