अपि + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यमङ्घ्यत
अप्यमङ्घ्येताम्
अप्यमङ्घ्यन्त
मध्यम
अप्यमङ्घ्यथाः
अप्यमङ्घ्येथाम्
अप्यमङ्घ्यध्वम्
उत्तम
अप्यमङ्घ्ये
अप्यमङ्घ्यावहि
अप्यमङ्घ्यामहि