अपि + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिमङ्घेत
अपिमङ्घेयाताम्
अपिमङ्घेरन्
मध्यम
अपिमङ्घेथाः
अपिमङ्घेयाथाम्
अपिमङ्घेध्वम्
उत्तम
अपिमङ्घेय
अपिमङ्घेवहि
अपिमङ्घेमहि