अपि + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिमङ्घिता
अपिमङ्घितारौ
अपिमङ्घितारः
मध्यम
अपिमङ्घितासे
अपिमङ्घितासाथे
अपिमङ्घिताध्वे
उत्तम
अपिमङ्घिताहे
अपिमङ्घितास्वहे
अपिमङ्घितास्महे