अपि + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यमङ्घत
अप्यमङ्घेताम्
अप्यमङ्घन्त
मध्यम
अप्यमङ्घथाः
अप्यमङ्घेथाम्
अप्यमङ्घध्वम्
उत्तम
अप्यमङ्घे
अप्यमङ्घावहि
अप्यमङ्घामहि