अपि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्दति
अपिभिन्दतः
अपिभिन्दन्ति
मध्यम
अपिभिन्दसि
अपिभिन्दथः
अपिभिन्दथ
उत्तम
अपिभिन्दामि
अपिभिन्दावः
अपिभिन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबिभिन्द
अपिबिभिन्दतुः
अपिबिभिन्दुः
मध्यम
अपिबिभिन्दिथ
अपिबिभिन्दथुः
अपिबिभिन्द
उत्तम
अपिबिभिन्द
अपिबिभिन्दिव
अपिबिभिन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्दिता
अपिभिन्दितारौ
अपिभिन्दितारः
मध्यम
अपिभिन्दितासि
अपिभिन्दितास्थः
अपिभिन्दितास्थ
उत्तम
अपिभिन्दितास्मि
अपिभिन्दितास्वः
अपिभिन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्दिष्यति
अपिभिन्दिष्यतः
अपिभिन्दिष्यन्ति
मध्यम
अपिभिन्दिष्यसि
अपिभिन्दिष्यथः
अपिभिन्दिष्यथ
उत्तम
अपिभिन्दिष्यामि
अपिभिन्दिष्यावः
अपिभिन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्दतात् / अपिभिन्दताद् / अपिभिन्दतु
अपिभिन्दताम्
अपिभिन्दन्तु
मध्यम
अपिभिन्दतात् / अपिभिन्दताद् / अपिभिन्द
अपिभिन्दतम्
अपिभिन्दत
उत्तम
अपिभिन्दानि
अपिभिन्दाव
अपिभिन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यभिन्दत् / अप्यभिन्दद्
अप्यभिन्दताम्
अप्यभिन्दन्
मध्यम
अप्यभिन्दः
अप्यभिन्दतम्
अप्यभिन्दत
उत्तम
अप्यभिन्दम्
अप्यभिन्दाव
अप्यभिन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्देत् / अपिभिन्देद्
अपिभिन्देताम्
अपिभिन्देयुः
मध्यम
अपिभिन्देः
अपिभिन्देतम्
अपिभिन्देत
उत्तम
अपिभिन्देयम्
अपिभिन्देव
अपिभिन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्द्यात् / अपिभिन्द्याद्
अपिभिन्द्यास्ताम्
अपिभिन्द्यासुः
मध्यम
अपिभिन्द्याः
अपिभिन्द्यास्तम्
अपिभिन्द्यास्त
उत्तम
अपिभिन्द्यासम्
अपिभिन्द्यास्व
अपिभिन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यभिन्दीत् / अप्यभिन्दीद्
अप्यभिन्दिष्टाम्
अप्यभिन्दिषुः
मध्यम
अप्यभिन्दीः
अप्यभिन्दिष्टम्
अप्यभिन्दिष्ट
उत्तम
अप्यभिन्दिषम्
अप्यभिन्दिष्व
अप्यभिन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यभिन्दिष्यत् / अप्यभिन्दिष्यद्
अप्यभिन्दिष्यताम्
अप्यभिन्दिष्यन्
मध्यम
अप्यभिन्दिष्यः
अप्यभिन्दिष्यतम्
अप्यभिन्दिष्यत
उत्तम
अप्यभिन्दिष्यम्
अप्यभिन्दिष्याव
अप्यभिन्दिष्याम