अपि + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्गति
अपिबुङ्गतः
अपिबुङ्गन्ति
मध्यम
अपिबुङ्गसि
अपिबुङ्गथः
अपिबुङ्गथ
उत्तम
अपिबुङ्गामि
अपिबुङ्गावः
अपिबुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुबुङ्ग
अपिबुबुङ्गतुः
अपिबुबुङ्गुः
मध्यम
अपिबुबुङ्गिथ
अपिबुबुङ्गथुः
अपिबुबुङ्ग
उत्तम
अपिबुबुङ्ग
अपिबुबुङ्गिव
अपिबुबुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्गिता
अपिबुङ्गितारौ
अपिबुङ्गितारः
मध्यम
अपिबुङ्गितासि
अपिबुङ्गितास्थः
अपिबुङ्गितास्थ
उत्तम
अपिबुङ्गितास्मि
अपिबुङ्गितास्वः
अपिबुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्गिष्यति
अपिबुङ्गिष्यतः
अपिबुङ्गिष्यन्ति
मध्यम
अपिबुङ्गिष्यसि
अपिबुङ्गिष्यथः
अपिबुङ्गिष्यथ
उत्तम
अपिबुङ्गिष्यामि
अपिबुङ्गिष्यावः
अपिबुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्गतात् / अपिबुङ्गताद् / अपिबुङ्गतु
अपिबुङ्गताम्
अपिबुङ्गन्तु
मध्यम
अपिबुङ्गतात् / अपिबुङ्गताद् / अपिबुङ्ग
अपिबुङ्गतम्
अपिबुङ्गत
उत्तम
अपिबुङ्गानि
अपिबुङ्गाव
अपिबुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यबुङ्गत् / अप्यबुङ्गद्
अप्यबुङ्गताम्
अप्यबुङ्गन्
मध्यम
अप्यबुङ्गः
अप्यबुङ्गतम्
अप्यबुङ्गत
उत्तम
अप्यबुङ्गम्
अप्यबुङ्गाव
अप्यबुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्गेत् / अपिबुङ्गेद्
अपिबुङ्गेताम्
अपिबुङ्गेयुः
मध्यम
अपिबुङ्गेः
अपिबुङ्गेतम्
अपिबुङ्गेत
उत्तम
अपिबुङ्गेयम्
अपिबुङ्गेव
अपिबुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्ग्यात् / अपिबुङ्ग्याद्
अपिबुङ्ग्यास्ताम्
अपिबुङ्ग्यासुः
मध्यम
अपिबुङ्ग्याः
अपिबुङ्ग्यास्तम्
अपिबुङ्ग्यास्त
उत्तम
अपिबुङ्ग्यासम्
अपिबुङ्ग्यास्व
अपिबुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यबुङ्गीत् / अप्यबुङ्गीद्
अप्यबुङ्गिष्टाम्
अप्यबुङ्गिषुः
मध्यम
अप्यबुङ्गीः
अप्यबुङ्गिष्टम्
अप्यबुङ्गिष्ट
उत्तम
अप्यबुङ्गिषम्
अप्यबुङ्गिष्व
अप्यबुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यबुङ्गिष्यत् / अप्यबुङ्गिष्यद्
अप्यबुङ्गिष्यताम्
अप्यबुङ्गिष्यन्
मध्यम
अप्यबुङ्गिष्यः
अप्यबुङ्गिष्यतम्
अप्यबुङ्गिष्यत
उत्तम
अप्यबुङ्गिष्यम्
अप्यबुङ्गिष्याव
अप्यबुङ्गिष्याम