अपि + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिचेततात् / अपिचेतताद् / अपिचेततु
अपिचेतताम्
अपिचेतन्तु
मध्यम
अपिचेततात् / अपिचेतताद् / अपिचेत
अपिचेततम्
अपिचेतत
उत्तम
अपिचेतानि
अपिचेताव
अपिचेताम