अपि + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिचेतिता
अपिचेतितारौ
अपिचेतितारः
मध्यम
अपिचेतितासि
अपिचेतितास्थः
अपिचेतितास्थ
उत्तम
अपिचेतितास्मि
अपिचेतितास्वः
अपिचेतितास्मः