अपि + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यचेतीत् / अप्यचेतीद्
अप्यचेतिष्टाम्
अप्यचेतिषुः
मध्यम
अप्यचेतीः
अप्यचेतिष्टम्
अप्यचेतिष्ट
उत्तम
अप्यचेतिषम्
अप्यचेतिष्व
अप्यचेतिष्म