अपि + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यचेतत् / अप्यचेतद्
अप्यचेतताम्
अप्यचेतन्
मध्यम
अप्यचेतः
अप्यचेततम्
अप्यचेतत
उत्तम
अप्यचेतम्
अप्यचेताव
अप्यचेताम